Declension table of ?klinditavya

Deva

NeuterSingularDualPlural
Nominativeklinditavyam klinditavye klinditavyāni
Vocativeklinditavya klinditavye klinditavyāni
Accusativeklinditavyam klinditavye klinditavyāni
Instrumentalklinditavyena klinditavyābhyām klinditavyaiḥ
Dativeklinditavyāya klinditavyābhyām klinditavyebhyaḥ
Ablativeklinditavyāt klinditavyābhyām klinditavyebhyaḥ
Genitiveklinditavyasya klinditavyayoḥ klinditavyānām
Locativeklinditavye klinditavyayoḥ klinditavyeṣu

Compound klinditavya -

Adverb -klinditavyam -klinditavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria