Declension table of ?klinditavya

Deva

MasculineSingularDualPlural
Nominativeklinditavyaḥ klinditavyau klinditavyāḥ
Vocativeklinditavya klinditavyau klinditavyāḥ
Accusativeklinditavyam klinditavyau klinditavyān
Instrumentalklinditavyena klinditavyābhyām klinditavyaiḥ klinditavyebhiḥ
Dativeklinditavyāya klinditavyābhyām klinditavyebhyaḥ
Ablativeklinditavyāt klinditavyābhyām klinditavyebhyaḥ
Genitiveklinditavyasya klinditavyayoḥ klinditavyānām
Locativeklinditavye klinditavyayoḥ klinditavyeṣu

Compound klinditavya -

Adverb -klinditavyam -klinditavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria