Declension table of ?klinditavatī

Deva

FeminineSingularDualPlural
Nominativeklinditavatī klinditavatyau klinditavatyaḥ
Vocativeklinditavati klinditavatyau klinditavatyaḥ
Accusativeklinditavatīm klinditavatyau klinditavatīḥ
Instrumentalklinditavatyā klinditavatībhyām klinditavatībhiḥ
Dativeklinditavatyai klinditavatībhyām klinditavatībhyaḥ
Ablativeklinditavatyāḥ klinditavatībhyām klinditavatībhyaḥ
Genitiveklinditavatyāḥ klinditavatyoḥ klinditavatīnām
Locativeklinditavatyām klinditavatyoḥ klinditavatīṣu

Compound klinditavati - klinditavatī -

Adverb -klinditavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria