Declension table of ?klinditavat

Deva

NeuterSingularDualPlural
Nominativeklinditavat klinditavantī klinditavatī klinditavanti
Vocativeklinditavat klinditavantī klinditavatī klinditavanti
Accusativeklinditavat klinditavantī klinditavatī klinditavanti
Instrumentalklinditavatā klinditavadbhyām klinditavadbhiḥ
Dativeklinditavate klinditavadbhyām klinditavadbhyaḥ
Ablativeklinditavataḥ klinditavadbhyām klinditavadbhyaḥ
Genitiveklinditavataḥ klinditavatoḥ klinditavatām
Locativeklinditavati klinditavatoḥ klinditavatsu

Adverb -klinditavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria