Declension table of ?klindiṣyantī

Deva

FeminineSingularDualPlural
Nominativeklindiṣyantī klindiṣyantyau klindiṣyantyaḥ
Vocativeklindiṣyanti klindiṣyantyau klindiṣyantyaḥ
Accusativeklindiṣyantīm klindiṣyantyau klindiṣyantīḥ
Instrumentalklindiṣyantyā klindiṣyantībhyām klindiṣyantībhiḥ
Dativeklindiṣyantyai klindiṣyantībhyām klindiṣyantībhyaḥ
Ablativeklindiṣyantyāḥ klindiṣyantībhyām klindiṣyantībhyaḥ
Genitiveklindiṣyantyāḥ klindiṣyantyoḥ klindiṣyantīnām
Locativeklindiṣyantyām klindiṣyantyoḥ klindiṣyantīṣu

Compound klindiṣyanti - klindiṣyantī -

Adverb -klindiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria