Declension table of ?klindiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativeklindiṣyamāṇā klindiṣyamāṇe klindiṣyamāṇāḥ
Vocativeklindiṣyamāṇe klindiṣyamāṇe klindiṣyamāṇāḥ
Accusativeklindiṣyamāṇām klindiṣyamāṇe klindiṣyamāṇāḥ
Instrumentalklindiṣyamāṇayā klindiṣyamāṇābhyām klindiṣyamāṇābhiḥ
Dativeklindiṣyamāṇāyai klindiṣyamāṇābhyām klindiṣyamāṇābhyaḥ
Ablativeklindiṣyamāṇāyāḥ klindiṣyamāṇābhyām klindiṣyamāṇābhyaḥ
Genitiveklindiṣyamāṇāyāḥ klindiṣyamāṇayoḥ klindiṣyamāṇānām
Locativeklindiṣyamāṇāyām klindiṣyamāṇayoḥ klindiṣyamāṇāsu

Adverb -klindiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria