Declension table of ?klindiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativeklindiṣyamāṇaḥ klindiṣyamāṇau klindiṣyamāṇāḥ
Vocativeklindiṣyamāṇa klindiṣyamāṇau klindiṣyamāṇāḥ
Accusativeklindiṣyamāṇam klindiṣyamāṇau klindiṣyamāṇān
Instrumentalklindiṣyamāṇena klindiṣyamāṇābhyām klindiṣyamāṇaiḥ klindiṣyamāṇebhiḥ
Dativeklindiṣyamāṇāya klindiṣyamāṇābhyām klindiṣyamāṇebhyaḥ
Ablativeklindiṣyamāṇāt klindiṣyamāṇābhyām klindiṣyamāṇebhyaḥ
Genitiveklindiṣyamāṇasya klindiṣyamāṇayoḥ klindiṣyamāṇānām
Locativeklindiṣyamāṇe klindiṣyamāṇayoḥ klindiṣyamāṇeṣu

Compound klindiṣyamāṇa -

Adverb -klindiṣyamāṇam -klindiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria