Declension table of ?klīptavat

Deva

MasculineSingularDualPlural
Nominativeklīptavān klīptavantau klīptavantaḥ
Vocativeklīptavan klīptavantau klīptavantaḥ
Accusativeklīptavantam klīptavantau klīptavataḥ
Instrumentalklīptavatā klīptavadbhyām klīptavadbhiḥ
Dativeklīptavate klīptavadbhyām klīptavadbhyaḥ
Ablativeklīptavataḥ klīptavadbhyām klīptavadbhyaḥ
Genitiveklīptavataḥ klīptavatoḥ klīptavatām
Locativeklīptavati klīptavatoḥ klīptavatsu

Compound klīptavat -

Adverb -klīptavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria