Declension table of ?klībyamāna

Deva

MasculineSingularDualPlural
Nominativeklībyamānaḥ klībyamānau klībyamānāḥ
Vocativeklībyamāna klībyamānau klībyamānāḥ
Accusativeklībyamānam klībyamānau klībyamānān
Instrumentalklībyamānena klībyamānābhyām klībyamānaiḥ klībyamānebhiḥ
Dativeklībyamānāya klībyamānābhyām klībyamānebhyaḥ
Ablativeklībyamānāt klībyamānābhyām klībyamānebhyaḥ
Genitiveklībyamānasya klībyamānayoḥ klībyamānānām
Locativeklībyamāne klībyamānayoḥ klībyamāneṣu

Compound klībyamāna -

Adverb -klībyamānam -klībyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria