Declension table of ?klībitavya

Deva

MasculineSingularDualPlural
Nominativeklībitavyaḥ klībitavyau klībitavyāḥ
Vocativeklībitavya klībitavyau klībitavyāḥ
Accusativeklībitavyam klībitavyau klībitavyān
Instrumentalklībitavyena klībitavyābhyām klībitavyaiḥ klībitavyebhiḥ
Dativeklībitavyāya klībitavyābhyām klībitavyebhyaḥ
Ablativeklībitavyāt klībitavyābhyām klībitavyebhyaḥ
Genitiveklībitavyasya klībitavyayoḥ klībitavyānām
Locativeklībitavye klībitavyayoḥ klībitavyeṣu

Compound klībitavya -

Adverb -klībitavyam -klībitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria