Declension table of ?klībiṣyat

Deva

MasculineSingularDualPlural
Nominativeklībiṣyan klībiṣyantau klībiṣyantaḥ
Vocativeklībiṣyan klībiṣyantau klībiṣyantaḥ
Accusativeklībiṣyantam klībiṣyantau klībiṣyataḥ
Instrumentalklībiṣyatā klībiṣyadbhyām klībiṣyadbhiḥ
Dativeklībiṣyate klībiṣyadbhyām klībiṣyadbhyaḥ
Ablativeklībiṣyataḥ klībiṣyadbhyām klībiṣyadbhyaḥ
Genitiveklībiṣyataḥ klībiṣyatoḥ klībiṣyatām
Locativeklībiṣyati klībiṣyatoḥ klībiṣyatsu

Compound klībiṣyat -

Adverb -klībiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria