Declension table of ?klībiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativeklībiṣyamāṇā klībiṣyamāṇe klībiṣyamāṇāḥ
Vocativeklībiṣyamāṇe klībiṣyamāṇe klībiṣyamāṇāḥ
Accusativeklībiṣyamāṇām klībiṣyamāṇe klībiṣyamāṇāḥ
Instrumentalklībiṣyamāṇayā klībiṣyamāṇābhyām klībiṣyamāṇābhiḥ
Dativeklībiṣyamāṇāyai klībiṣyamāṇābhyām klībiṣyamāṇābhyaḥ
Ablativeklībiṣyamāṇāyāḥ klībiṣyamāṇābhyām klībiṣyamāṇābhyaḥ
Genitiveklībiṣyamāṇāyāḥ klībiṣyamāṇayoḥ klībiṣyamāṇānām
Locativeklībiṣyamāṇāyām klībiṣyamāṇayoḥ klībiṣyamāṇāsu

Adverb -klībiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria