Declension table of ?klībiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativeklībiṣyamāṇam klībiṣyamāṇe klībiṣyamāṇāni
Vocativeklībiṣyamāṇa klībiṣyamāṇe klībiṣyamāṇāni
Accusativeklībiṣyamāṇam klībiṣyamāṇe klībiṣyamāṇāni
Instrumentalklībiṣyamāṇena klībiṣyamāṇābhyām klībiṣyamāṇaiḥ
Dativeklībiṣyamāṇāya klībiṣyamāṇābhyām klībiṣyamāṇebhyaḥ
Ablativeklībiṣyamāṇāt klībiṣyamāṇābhyām klībiṣyamāṇebhyaḥ
Genitiveklībiṣyamāṇasya klībiṣyamāṇayoḥ klībiṣyamāṇānām
Locativeklībiṣyamāṇe klībiṣyamāṇayoḥ klībiṣyamāṇeṣu

Compound klībiṣyamāṇa -

Adverb -klībiṣyamāṇam -klībiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria