Declension table of ?klībayitavya

Deva

MasculineSingularDualPlural
Nominativeklībayitavyaḥ klībayitavyau klībayitavyāḥ
Vocativeklībayitavya klībayitavyau klībayitavyāḥ
Accusativeklībayitavyam klībayitavyau klībayitavyān
Instrumentalklībayitavyena klībayitavyābhyām klībayitavyaiḥ klībayitavyebhiḥ
Dativeklībayitavyāya klībayitavyābhyām klībayitavyebhyaḥ
Ablativeklībayitavyāt klībayitavyābhyām klībayitavyebhyaḥ
Genitiveklībayitavyasya klībayitavyayoḥ klībayitavyānām
Locativeklībayitavye klībayitavyayoḥ klībayitavyeṣu

Compound klībayitavya -

Adverb -klībayitavyam -klībayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria