Declension table of ?klībayiṣyat

Deva

NeuterSingularDualPlural
Nominativeklībayiṣyat klībayiṣyantī klībayiṣyatī klībayiṣyanti
Vocativeklībayiṣyat klībayiṣyantī klībayiṣyatī klībayiṣyanti
Accusativeklībayiṣyat klībayiṣyantī klībayiṣyatī klībayiṣyanti
Instrumentalklībayiṣyatā klībayiṣyadbhyām klībayiṣyadbhiḥ
Dativeklībayiṣyate klībayiṣyadbhyām klībayiṣyadbhyaḥ
Ablativeklībayiṣyataḥ klībayiṣyadbhyām klībayiṣyadbhyaḥ
Genitiveklībayiṣyataḥ klībayiṣyatoḥ klībayiṣyatām
Locativeklībayiṣyati klībayiṣyatoḥ klībayiṣyatsu

Adverb -klībayiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria