Declension table of ?klībayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativeklībayiṣyamāṇā klībayiṣyamāṇe klībayiṣyamāṇāḥ
Vocativeklībayiṣyamāṇe klībayiṣyamāṇe klībayiṣyamāṇāḥ
Accusativeklībayiṣyamāṇām klībayiṣyamāṇe klībayiṣyamāṇāḥ
Instrumentalklībayiṣyamāṇayā klībayiṣyamāṇābhyām klībayiṣyamāṇābhiḥ
Dativeklībayiṣyamāṇāyai klībayiṣyamāṇābhyām klībayiṣyamāṇābhyaḥ
Ablativeklībayiṣyamāṇāyāḥ klībayiṣyamāṇābhyām klībayiṣyamāṇābhyaḥ
Genitiveklībayiṣyamāṇāyāḥ klībayiṣyamāṇayoḥ klībayiṣyamāṇānām
Locativeklībayiṣyamāṇāyām klībayiṣyamāṇayoḥ klībayiṣyamāṇāsu

Adverb -klībayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria