Declension table of ?klībayiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativeklībayiṣyamāṇam klībayiṣyamāṇe klībayiṣyamāṇāni
Vocativeklībayiṣyamāṇa klībayiṣyamāṇe klībayiṣyamāṇāni
Accusativeklībayiṣyamāṇam klībayiṣyamāṇe klībayiṣyamāṇāni
Instrumentalklībayiṣyamāṇena klībayiṣyamāṇābhyām klībayiṣyamāṇaiḥ
Dativeklībayiṣyamāṇāya klībayiṣyamāṇābhyām klībayiṣyamāṇebhyaḥ
Ablativeklībayiṣyamāṇāt klībayiṣyamāṇābhyām klībayiṣyamāṇebhyaḥ
Genitiveklībayiṣyamāṇasya klībayiṣyamāṇayoḥ klībayiṣyamāṇānām
Locativeklībayiṣyamāṇe klībayiṣyamāṇayoḥ klībayiṣyamāṇeṣu

Compound klībayiṣyamāṇa -

Adverb -klībayiṣyamāṇam -klībayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria