Declension table of ?klatthavatī

Deva

FeminineSingularDualPlural
Nominativeklatthavatī klatthavatyau klatthavatyaḥ
Vocativeklatthavati klatthavatyau klatthavatyaḥ
Accusativeklatthavatīm klatthavatyau klatthavatīḥ
Instrumentalklatthavatyā klatthavatībhyām klatthavatībhiḥ
Dativeklatthavatyai klatthavatībhyām klatthavatībhyaḥ
Ablativeklatthavatyāḥ klatthavatībhyām klatthavatībhyaḥ
Genitiveklatthavatyāḥ klatthavatyoḥ klatthavatīnām
Locativeklatthavatyām klatthavatyoḥ klatthavatīṣu

Compound klatthavati - klatthavatī -

Adverb -klatthavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria