Declension table of ?klatthavat

Deva

NeuterSingularDualPlural
Nominativeklatthavat klatthavantī klatthavatī klatthavanti
Vocativeklatthavat klatthavantī klatthavatī klatthavanti
Accusativeklatthavat klatthavantī klatthavatī klatthavanti
Instrumentalklatthavatā klatthavadbhyām klatthavadbhiḥ
Dativeklatthavate klatthavadbhyām klatthavadbhyaḥ
Ablativeklatthavataḥ klatthavadbhyām klatthavadbhyaḥ
Genitiveklatthavataḥ klatthavatoḥ klatthavatām
Locativeklatthavati klatthavatoḥ klatthavatsu

Adverb -klatthavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria