Declension table of ?klathitavya

Deva

NeuterSingularDualPlural
Nominativeklathitavyam klathitavye klathitavyāni
Vocativeklathitavya klathitavye klathitavyāni
Accusativeklathitavyam klathitavye klathitavyāni
Instrumentalklathitavyena klathitavyābhyām klathitavyaiḥ
Dativeklathitavyāya klathitavyābhyām klathitavyebhyaḥ
Ablativeklathitavyāt klathitavyābhyām klathitavyebhyaḥ
Genitiveklathitavyasya klathitavyayoḥ klathitavyānām
Locativeklathitavye klathitavyayoḥ klathitavyeṣu

Compound klathitavya -

Adverb -klathitavyam -klathitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria