Declension table of ?klathitavya

Deva

MasculineSingularDualPlural
Nominativeklathitavyaḥ klathitavyau klathitavyāḥ
Vocativeklathitavya klathitavyau klathitavyāḥ
Accusativeklathitavyam klathitavyau klathitavyān
Instrumentalklathitavyena klathitavyābhyām klathitavyaiḥ klathitavyebhiḥ
Dativeklathitavyāya klathitavyābhyām klathitavyebhyaḥ
Ablativeklathitavyāt klathitavyābhyām klathitavyebhyaḥ
Genitiveklathitavyasya klathitavyayoḥ klathitavyānām
Locativeklathitavye klathitavyayoḥ klathitavyeṣu

Compound klathitavya -

Adverb -klathitavyam -klathitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria