Declension table of ?klathiṣyantī

Deva

FeminineSingularDualPlural
Nominativeklathiṣyantī klathiṣyantyau klathiṣyantyaḥ
Vocativeklathiṣyanti klathiṣyantyau klathiṣyantyaḥ
Accusativeklathiṣyantīm klathiṣyantyau klathiṣyantīḥ
Instrumentalklathiṣyantyā klathiṣyantībhyām klathiṣyantībhiḥ
Dativeklathiṣyantyai klathiṣyantībhyām klathiṣyantībhyaḥ
Ablativeklathiṣyantyāḥ klathiṣyantībhyām klathiṣyantībhyaḥ
Genitiveklathiṣyantyāḥ klathiṣyantyoḥ klathiṣyantīnām
Locativeklathiṣyantyām klathiṣyantyoḥ klathiṣyantīṣu

Compound klathiṣyanti - klathiṣyantī -

Adverb -klathiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria