Declension table of ?klathiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativeklathiṣyamāṇā klathiṣyamāṇe klathiṣyamāṇāḥ
Vocativeklathiṣyamāṇe klathiṣyamāṇe klathiṣyamāṇāḥ
Accusativeklathiṣyamāṇām klathiṣyamāṇe klathiṣyamāṇāḥ
Instrumentalklathiṣyamāṇayā klathiṣyamāṇābhyām klathiṣyamāṇābhiḥ
Dativeklathiṣyamāṇāyai klathiṣyamāṇābhyām klathiṣyamāṇābhyaḥ
Ablativeklathiṣyamāṇāyāḥ klathiṣyamāṇābhyām klathiṣyamāṇābhyaḥ
Genitiveklathiṣyamāṇāyāḥ klathiṣyamāṇayoḥ klathiṣyamāṇānām
Locativeklathiṣyamāṇāyām klathiṣyamāṇayoḥ klathiṣyamāṇāsu

Adverb -klathiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria