Declension table of ?klathiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativeklathiṣyamāṇam klathiṣyamāṇe klathiṣyamāṇāni
Vocativeklathiṣyamāṇa klathiṣyamāṇe klathiṣyamāṇāni
Accusativeklathiṣyamāṇam klathiṣyamāṇe klathiṣyamāṇāni
Instrumentalklathiṣyamāṇena klathiṣyamāṇābhyām klathiṣyamāṇaiḥ
Dativeklathiṣyamāṇāya klathiṣyamāṇābhyām klathiṣyamāṇebhyaḥ
Ablativeklathiṣyamāṇāt klathiṣyamāṇābhyām klathiṣyamāṇebhyaḥ
Genitiveklathiṣyamāṇasya klathiṣyamāṇayoḥ klathiṣyamāṇānām
Locativeklathiṣyamāṇe klathiṣyamāṇayoḥ klathiṣyamāṇeṣu

Compound klathiṣyamāṇa -

Adverb -klathiṣyamāṇam -klathiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria