Declension table of ?klandyamāna

Deva

NeuterSingularDualPlural
Nominativeklandyamānam klandyamāne klandyamānāni
Vocativeklandyamāna klandyamāne klandyamānāni
Accusativeklandyamānam klandyamāne klandyamānāni
Instrumentalklandyamānena klandyamānābhyām klandyamānaiḥ
Dativeklandyamānāya klandyamānābhyām klandyamānebhyaḥ
Ablativeklandyamānāt klandyamānābhyām klandyamānebhyaḥ
Genitiveklandyamānasya klandyamānayoḥ klandyamānānām
Locativeklandyamāne klandyamānayoḥ klandyamāneṣu

Compound klandyamāna -

Adverb -klandyamānam -klandyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria