Declension table of ?klandyamāna

Deva

MasculineSingularDualPlural
Nominativeklandyamānaḥ klandyamānau klandyamānāḥ
Vocativeklandyamāna klandyamānau klandyamānāḥ
Accusativeklandyamānam klandyamānau klandyamānān
Instrumentalklandyamānena klandyamānābhyām klandyamānaiḥ klandyamānebhiḥ
Dativeklandyamānāya klandyamānābhyām klandyamānebhyaḥ
Ablativeklandyamānāt klandyamānābhyām klandyamānebhyaḥ
Genitiveklandyamānasya klandyamānayoḥ klandyamānānām
Locativeklandyamāne klandyamānayoḥ klandyamāneṣu

Compound klandyamāna -

Adverb -klandyamānam -klandyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria