Declension table of ?klanditavatī

Deva

FeminineSingularDualPlural
Nominativeklanditavatī klanditavatyau klanditavatyaḥ
Vocativeklanditavati klanditavatyau klanditavatyaḥ
Accusativeklanditavatīm klanditavatyau klanditavatīḥ
Instrumentalklanditavatyā klanditavatībhyām klanditavatībhiḥ
Dativeklanditavatyai klanditavatībhyām klanditavatībhyaḥ
Ablativeklanditavatyāḥ klanditavatībhyām klanditavatībhyaḥ
Genitiveklanditavatyāḥ klanditavatyoḥ klanditavatīnām
Locativeklanditavatyām klanditavatyoḥ klanditavatīṣu

Compound klanditavati - klanditavatī -

Adverb -klanditavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria