Declension table of ?klandiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativeklandiṣyamāṇaḥ klandiṣyamāṇau klandiṣyamāṇāḥ
Vocativeklandiṣyamāṇa klandiṣyamāṇau klandiṣyamāṇāḥ
Accusativeklandiṣyamāṇam klandiṣyamāṇau klandiṣyamāṇān
Instrumentalklandiṣyamāṇena klandiṣyamāṇābhyām klandiṣyamāṇaiḥ klandiṣyamāṇebhiḥ
Dativeklandiṣyamāṇāya klandiṣyamāṇābhyām klandiṣyamāṇebhyaḥ
Ablativeklandiṣyamāṇāt klandiṣyamāṇābhyām klandiṣyamāṇebhyaḥ
Genitiveklandiṣyamāṇasya klandiṣyamāṇayoḥ klandiṣyamāṇānām
Locativeklandiṣyamāṇe klandiṣyamāṇayoḥ klandiṣyamāṇeṣu

Compound klandiṣyamāṇa -

Adverb -klandiṣyamāṇam -klandiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria