सुबन्तावली ?क्लमथु

Roma

पुमान्एकद्विबहु
प्रथमाक्लमथुः क्लमथू क्लमथवः
सम्बोधनम्क्लमथो क्लमथू क्लमथवः
द्वितीयाक्लमथुम् क्लमथू क्लमथून्
तृतीयाक्लमथुना क्लमथुभ्याम् क्लमथुभिः
चतुर्थीक्लमथवे क्लमथुभ्याम् क्लमथुभ्यः
पञ्चमीक्लमथोः क्लमथुभ्याम् क्लमथुभ्यः
षष्ठीक्लमथोः क्लमथ्वोः क्लमथूनाम्
सप्तमीक्लमथौ क्लमथ्वोः क्लमथुषु

समास क्लमथु

अव्यय ॰क्लमथु

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria