सुबन्तावली ?क्लमथ

Roma

पुमान्एकद्विबहु
प्रथमाक्लमथः क्लमथौ क्लमथाः
सम्बोधनम्क्लमथ क्लमथौ क्लमथाः
द्वितीयाक्लमथम् क्लमथौ क्लमथान्
तृतीयाक्लमथेन क्लमथाभ्याम् क्लमथैः क्लमथेभिः
चतुर्थीक्लमथाय क्लमथाभ्याम् क्लमथेभ्यः
पञ्चमीक्लमथात् क्लमथाभ्याम् क्लमथेभ्यः
षष्ठीक्लमथस्य क्लमथयोः क्लमथानाम्
सप्तमीक्लमथे क्लमथयोः क्लमथेषु

समास क्लमथ

अव्यय ॰क्लमथम् ॰क्लमथात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria