Declension table of ?klāthya

Deva

NeuterSingularDualPlural
Nominativeklāthyam klāthye klāthyāni
Vocativeklāthya klāthye klāthyāni
Accusativeklāthyam klāthye klāthyāni
Instrumentalklāthyena klāthyābhyām klāthyaiḥ
Dativeklāthyāya klāthyābhyām klāthyebhyaḥ
Ablativeklāthyāt klāthyābhyām klāthyebhyaḥ
Genitiveklāthyasya klāthyayoḥ klāthyānām
Locativeklāthye klāthyayoḥ klāthyeṣu

Compound klāthya -

Adverb -klāthyam -klāthyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria