Declension table of ?klāthya

Deva

MasculineSingularDualPlural
Nominativeklāthyaḥ klāthyau klāthyāḥ
Vocativeklāthya klāthyau klāthyāḥ
Accusativeklāthyam klāthyau klāthyān
Instrumentalklāthyena klāthyābhyām klāthyaiḥ klāthyebhiḥ
Dativeklāthyāya klāthyābhyām klāthyebhyaḥ
Ablativeklāthyāt klāthyābhyām klāthyebhyaḥ
Genitiveklāthyasya klāthyayoḥ klāthyānām
Locativeklāthye klāthyayoḥ klāthyeṣu

Compound klāthya -

Adverb -klāthyam -klāthyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria