सुबन्तावली ?क्लान्तिच्छिदा

Roma

स्त्रीएकद्विबहु
प्रथमाक्लान्तिच्छिदा क्लान्तिच्छिदे क्लान्तिच्छिदाः
सम्बोधनम्क्लान्तिच्छिदे क्लान्तिच्छिदे क्लान्तिच्छिदाः
द्वितीयाक्लान्तिच्छिदाम् क्लान्तिच्छिदे क्लान्तिच्छिदाः
तृतीयाक्लान्तिच्छिदया क्लान्तिच्छिदाभ्याम् क्लान्तिच्छिदाभिः
चतुर्थीक्लान्तिच्छिदायै क्लान्तिच्छिदाभ्याम् क्लान्तिच्छिदाभ्यः
पञ्चमीक्लान्तिच्छिदायाः क्लान्तिच्छिदाभ्याम् क्लान्तिच्छिदाभ्यः
षष्ठीक्लान्तिच्छिदायाः क्लान्तिच्छिदयोः क्लान्तिच्छिदानाम्
सप्तमीक्लान्तिच्छिदायाम् क्लान्तिच्छिदयोः क्लान्तिच्छिदासु

अव्यय ॰क्लान्तिच्छिदम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria