सुबन्तावली ?क्लान्तिच्छिद्

Roma

पुमान्एकद्विबहु
प्रथमाक्लान्तिच्छित् क्लान्तिच्छिदौ क्लान्तिच्छिदः
सम्बोधनम्क्लान्तिच्छित् क्लान्तिच्छिदौ क्लान्तिच्छिदः
द्वितीयाक्लान्तिच्छिदम् क्लान्तिच्छिदौ क्लान्तिच्छिदः
तृतीयाक्लान्तिच्छिदा क्लान्तिच्छिद्भ्याम् क्लान्तिच्छिद्भिः
चतुर्थीक्लान्तिच्छिदे क्लान्तिच्छिद्भ्याम् क्लान्तिच्छिद्भ्यः
पञ्चमीक्लान्तिच्छिदः क्लान्तिच्छिद्भ्याम् क्लान्तिच्छिद्भ्यः
षष्ठीक्लान्तिच्छिदः क्लान्तिच्छिदोः क्लान्तिच्छिदाम्
सप्तमीक्लान्तिच्छिदि क्लान्तिच्छिदोः क्लान्तिच्छित्सु

समास क्लान्तिच्छित्

अव्यय ॰क्लान्तिच्छित्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria