Declension table of ?kīliṣyat

Deva

MasculineSingularDualPlural
Nominativekīliṣyan kīliṣyantau kīliṣyantaḥ
Vocativekīliṣyan kīliṣyantau kīliṣyantaḥ
Accusativekīliṣyantam kīliṣyantau kīliṣyataḥ
Instrumentalkīliṣyatā kīliṣyadbhyām kīliṣyadbhiḥ
Dativekīliṣyate kīliṣyadbhyām kīliṣyadbhyaḥ
Ablativekīliṣyataḥ kīliṣyadbhyām kīliṣyadbhyaḥ
Genitivekīliṣyataḥ kīliṣyatoḥ kīliṣyatām
Locativekīliṣyati kīliṣyatoḥ kīliṣyatsu

Compound kīliṣyat -

Adverb -kīliṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria