Declension table of ?khindatī

Deva

FeminineSingularDualPlural
Nominativekhindatī khindatyau khindatyaḥ
Vocativekhindati khindatyau khindatyaḥ
Accusativekhindatīm khindatyau khindatīḥ
Instrumentalkhindatyā khindatībhyām khindatībhiḥ
Dativekhindatyai khindatībhyām khindatībhyaḥ
Ablativekhindatyāḥ khindatībhyām khindatībhyaḥ
Genitivekhindatyāḥ khindatyoḥ khindatīnām
Locativekhindatyām khindatyoḥ khindatīṣu

Compound khindati - khindatī -

Adverb -khindati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria