Declension table of ?kheṭitavatī

Deva

FeminineSingularDualPlural
Nominativekheṭitavatī kheṭitavatyau kheṭitavatyaḥ
Vocativekheṭitavati kheṭitavatyau kheṭitavatyaḥ
Accusativekheṭitavatīm kheṭitavatyau kheṭitavatīḥ
Instrumentalkheṭitavatyā kheṭitavatībhyām kheṭitavatībhiḥ
Dativekheṭitavatyai kheṭitavatībhyām kheṭitavatībhyaḥ
Ablativekheṭitavatyāḥ kheṭitavatībhyām kheṭitavatībhyaḥ
Genitivekheṭitavatyāḥ kheṭitavatyoḥ kheṭitavatīnām
Locativekheṭitavatyām kheṭitavatyoḥ kheṭitavatīṣu

Compound kheṭitavati - kheṭitavatī -

Adverb -kheṭitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria