Declension table of ?kharjyamāna

Deva

NeuterSingularDualPlural
Nominativekharjyamānam kharjyamāne kharjyamānāni
Vocativekharjyamāna kharjyamāne kharjyamānāni
Accusativekharjyamānam kharjyamāne kharjyamānāni
Instrumentalkharjyamānena kharjyamānābhyām kharjyamānaiḥ
Dativekharjyamānāya kharjyamānābhyām kharjyamānebhyaḥ
Ablativekharjyamānāt kharjyamānābhyām kharjyamānebhyaḥ
Genitivekharjyamānasya kharjyamānayoḥ kharjyamānānām
Locativekharjyamāne kharjyamānayoḥ kharjyamāneṣu

Compound kharjyamāna -

Adverb -kharjyamānam -kharjyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria