Declension table of ?kharjitavya

Deva

NeuterSingularDualPlural
Nominativekharjitavyam kharjitavye kharjitavyāni
Vocativekharjitavya kharjitavye kharjitavyāni
Accusativekharjitavyam kharjitavye kharjitavyāni
Instrumentalkharjitavyena kharjitavyābhyām kharjitavyaiḥ
Dativekharjitavyāya kharjitavyābhyām kharjitavyebhyaḥ
Ablativekharjitavyāt kharjitavyābhyām kharjitavyebhyaḥ
Genitivekharjitavyasya kharjitavyayoḥ kharjitavyānām
Locativekharjitavye kharjitavyayoḥ kharjitavyeṣu

Compound kharjitavya -

Adverb -kharjitavyam -kharjitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria