Declension table of ?kharjitavya

Deva

MasculineSingularDualPlural
Nominativekharjitavyaḥ kharjitavyau kharjitavyāḥ
Vocativekharjitavya kharjitavyau kharjitavyāḥ
Accusativekharjitavyam kharjitavyau kharjitavyān
Instrumentalkharjitavyena kharjitavyābhyām kharjitavyaiḥ kharjitavyebhiḥ
Dativekharjitavyāya kharjitavyābhyām kharjitavyebhyaḥ
Ablativekharjitavyāt kharjitavyābhyām kharjitavyebhyaḥ
Genitivekharjitavyasya kharjitavyayoḥ kharjitavyānām
Locativekharjitavye kharjitavyayoḥ kharjitavyeṣu

Compound kharjitavya -

Adverb -kharjitavyam -kharjitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria