Declension table of ?kharjitavatī

Deva

FeminineSingularDualPlural
Nominativekharjitavatī kharjitavatyau kharjitavatyaḥ
Vocativekharjitavati kharjitavatyau kharjitavatyaḥ
Accusativekharjitavatīm kharjitavatyau kharjitavatīḥ
Instrumentalkharjitavatyā kharjitavatībhyām kharjitavatībhiḥ
Dativekharjitavatyai kharjitavatībhyām kharjitavatībhyaḥ
Ablativekharjitavatyāḥ kharjitavatībhyām kharjitavatībhyaḥ
Genitivekharjitavatyāḥ kharjitavatyoḥ kharjitavatīnām
Locativekharjitavatyām kharjitavatyoḥ kharjitavatīṣu

Compound kharjitavati - kharjitavatī -

Adverb -kharjitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria