Declension table of ?kharjitavat

Deva

NeuterSingularDualPlural
Nominativekharjitavat kharjitavantī kharjitavatī kharjitavanti
Vocativekharjitavat kharjitavantī kharjitavatī kharjitavanti
Accusativekharjitavat kharjitavantī kharjitavatī kharjitavanti
Instrumentalkharjitavatā kharjitavadbhyām kharjitavadbhiḥ
Dativekharjitavate kharjitavadbhyām kharjitavadbhyaḥ
Ablativekharjitavataḥ kharjitavadbhyām kharjitavadbhyaḥ
Genitivekharjitavataḥ kharjitavatoḥ kharjitavatām
Locativekharjitavati kharjitavatoḥ kharjitavatsu

Adverb -kharjitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria