Declension table of ?kharjitavat

Deva

MasculineSingularDualPlural
Nominativekharjitavān kharjitavantau kharjitavantaḥ
Vocativekharjitavan kharjitavantau kharjitavantaḥ
Accusativekharjitavantam kharjitavantau kharjitavataḥ
Instrumentalkharjitavatā kharjitavadbhyām kharjitavadbhiḥ
Dativekharjitavate kharjitavadbhyām kharjitavadbhyaḥ
Ablativekharjitavataḥ kharjitavadbhyām kharjitavadbhyaḥ
Genitivekharjitavataḥ kharjitavatoḥ kharjitavatām
Locativekharjitavati kharjitavatoḥ kharjitavatsu

Compound kharjitavat -

Adverb -kharjitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria