Declension table of ?kharjitā

Deva

FeminineSingularDualPlural
Nominativekharjitā kharjite kharjitāḥ
Vocativekharjite kharjite kharjitāḥ
Accusativekharjitām kharjite kharjitāḥ
Instrumentalkharjitayā kharjitābhyām kharjitābhiḥ
Dativekharjitāyai kharjitābhyām kharjitābhyaḥ
Ablativekharjitāyāḥ kharjitābhyām kharjitābhyaḥ
Genitivekharjitāyāḥ kharjitayoḥ kharjitānām
Locativekharjitāyām kharjitayoḥ kharjitāsu

Adverb -kharjitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria