Declension table of ?kharjiṣyat

Deva

NeuterSingularDualPlural
Nominativekharjiṣyat kharjiṣyantī kharjiṣyatī kharjiṣyanti
Vocativekharjiṣyat kharjiṣyantī kharjiṣyatī kharjiṣyanti
Accusativekharjiṣyat kharjiṣyantī kharjiṣyatī kharjiṣyanti
Instrumentalkharjiṣyatā kharjiṣyadbhyām kharjiṣyadbhiḥ
Dativekharjiṣyate kharjiṣyadbhyām kharjiṣyadbhyaḥ
Ablativekharjiṣyataḥ kharjiṣyadbhyām kharjiṣyadbhyaḥ
Genitivekharjiṣyataḥ kharjiṣyatoḥ kharjiṣyatām
Locativekharjiṣyati kharjiṣyatoḥ kharjiṣyatsu

Adverb -kharjiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria