Declension table of ?kharjiṣyantī

Deva

FeminineSingularDualPlural
Nominativekharjiṣyantī kharjiṣyantyau kharjiṣyantyaḥ
Vocativekharjiṣyanti kharjiṣyantyau kharjiṣyantyaḥ
Accusativekharjiṣyantīm kharjiṣyantyau kharjiṣyantīḥ
Instrumentalkharjiṣyantyā kharjiṣyantībhyām kharjiṣyantībhiḥ
Dativekharjiṣyantyai kharjiṣyantībhyām kharjiṣyantībhyaḥ
Ablativekharjiṣyantyāḥ kharjiṣyantībhyām kharjiṣyantībhyaḥ
Genitivekharjiṣyantyāḥ kharjiṣyantyoḥ kharjiṣyantīnām
Locativekharjiṣyantyām kharjiṣyantyoḥ kharjiṣyantīṣu

Compound kharjiṣyanti - kharjiṣyantī -

Adverb -kharjiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria