Declension table of ?kharjanīya

Deva

NeuterSingularDualPlural
Nominativekharjanīyam kharjanīye kharjanīyāni
Vocativekharjanīya kharjanīye kharjanīyāni
Accusativekharjanīyam kharjanīye kharjanīyāni
Instrumentalkharjanīyena kharjanīyābhyām kharjanīyaiḥ
Dativekharjanīyāya kharjanīyābhyām kharjanīyebhyaḥ
Ablativekharjanīyāt kharjanīyābhyām kharjanīyebhyaḥ
Genitivekharjanīyasya kharjanīyayoḥ kharjanīyānām
Locativekharjanīye kharjanīyayoḥ kharjanīyeṣu

Compound kharjanīya -

Adverb -kharjanīyam -kharjanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria