Declension table of ?kharjanīya

Deva

MasculineSingularDualPlural
Nominativekharjanīyaḥ kharjanīyau kharjanīyāḥ
Vocativekharjanīya kharjanīyau kharjanīyāḥ
Accusativekharjanīyam kharjanīyau kharjanīyān
Instrumentalkharjanīyena kharjanīyābhyām kharjanīyaiḥ kharjanīyebhiḥ
Dativekharjanīyāya kharjanīyābhyām kharjanīyebhyaḥ
Ablativekharjanīyāt kharjanīyābhyām kharjanīyebhyaḥ
Genitivekharjanīyasya kharjanīyayoḥ kharjanīyānām
Locativekharjanīye kharjanīyayoḥ kharjanīyeṣu

Compound kharjanīya -

Adverb -kharjanīyam -kharjanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria