Declension table of ?kharjamāna

Deva

NeuterSingularDualPlural
Nominativekharjamānam kharjamāne kharjamānāni
Vocativekharjamāna kharjamāne kharjamānāni
Accusativekharjamānam kharjamāne kharjamānāni
Instrumentalkharjamānena kharjamānābhyām kharjamānaiḥ
Dativekharjamānāya kharjamānābhyām kharjamānebhyaḥ
Ablativekharjamānāt kharjamānābhyām kharjamānebhyaḥ
Genitivekharjamānasya kharjamānayoḥ kharjamānānām
Locativekharjamāne kharjamānayoḥ kharjamāneṣu

Compound kharjamāna -

Adverb -kharjamānam -kharjamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria