Declension table of ?kharjamāna

Deva

MasculineSingularDualPlural
Nominativekharjamānaḥ kharjamānau kharjamānāḥ
Vocativekharjamāna kharjamānau kharjamānāḥ
Accusativekharjamānam kharjamānau kharjamānān
Instrumentalkharjamānena kharjamānābhyām kharjamānaiḥ kharjamānebhiḥ
Dativekharjamānāya kharjamānābhyām kharjamānebhyaḥ
Ablativekharjamānāt kharjamānābhyām kharjamānebhyaḥ
Genitivekharjamānasya kharjamānayoḥ kharjamānānām
Locativekharjamāne kharjamānayoḥ kharjamāneṣu

Compound kharjamāna -

Adverb -kharjamānam -kharjamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria